अभि + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिध्राखेत् / अभिध्राखेद्
अभिध्राखेताम्
अभिध्राखेयुः
मध्यम
अभिध्राखेः
अभिध्राखेतम्
अभिध्राखेत
उत्तम
अभिध्राखेयम्
अभिध्राखेव
अभिध्राखेम