अभि + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिध्राखतात् / अभिध्राखताद् / अभिध्राखतु
अभिध्राखताम्
अभिध्राखन्तु
मध्यम
अभिध्राखतात् / अभिध्राखताद् / अभिध्राख
अभिध्राखतम्
अभिध्राखत
उत्तम
अभिध्राखाणि
अभिध्राखाव
अभिध्राखाम