अभि + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यध्राखीत् / अभ्यध्राखीद्
अभ्यध्राखिष्टाम्
अभ्यध्राखिषुः
मध्यम
अभ्यध्राखीः
अभ्यध्राखिष्टम्
अभ्यध्राखिष्ट
उत्तम
अभ्यध्राखिषम्
अभ्यध्राखिष्व
अभ्यध्राखिष्म