अभि + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिदध्राख
अभिदध्राखतुः
अभिदध्राखुः
मध्यम
अभिदध्राखिथ
अभिदध्राखथुः
अभिदध्राख
उत्तम
अभिदध्राख
अभिदध्राखिव
अभिदध्राखिम