अभि + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यध्राखत् / अभ्यध्राखद्
अभ्यध्राखताम्
अभ्यध्राखन्
मध्यम
अभ्यध्राखः
अभ्यध्राखतम्
अभ्यध्राखत
उत्तम
अभ्यध्राखम्
अभ्यध्राखाव
अभ्यध्राखाम