अभि + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभिध्राख्यात् / अभिध्राख्याद्
अभिध्राख्यास्ताम्
अभिध्राख्यासुः
मध्यम
अभिध्राख्याः
अभिध्राख्यास्तम्
अभिध्राख्यास्त
उत्तम
अभिध्राख्यासम्
अभिध्राख्यास्व
अभिध्राख्यास्म