अभि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितिक्येत
अभितिक्येयाताम्
अभितिक्येरन्
मध्यम
अभितिक्येथाः
अभितिक्येयाथाम्
अभितिक्येध्वम्
उत्तम
अभितिक्येय
अभितिक्येवहि
अभितिक्येमहि