अभि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितिक्यते
अभितिक्येते
अभितिक्यन्ते
मध्यम
अभितिक्यसे
अभितिक्येथे
अभितिक्यध्वे
उत्तम
अभितिक्ये
अभितिक्यावहे
अभितिक्यामहे