अभि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितेकताम्
अभितेकेताम्
अभितेकन्ताम्
मध्यम
अभितेकस्व
अभितेकेथाम्
अभितेकध्वम्
उत्तम
अभितेकै
अभितेकावहै
अभितेकामहै