अभि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितेकिष्यते
अभितेकिष्येते
अभितेकिष्यन्ते
मध्यम
अभितेकिष्यसे
अभितेकिष्येथे
अभितेकिष्यध्वे
उत्तम
अभितेकिष्ये
अभितेकिष्यावहे
अभितेकिष्यामहे