अभि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यतेकत
अभ्यतेकेताम्
अभ्यतेकन्त
मध्यम
अभ्यतेकथाः
अभ्यतेकेथाम्
अभ्यतेकध्वम्
उत्तम
अभ्यतेके
अभ्यतेकावहि
अभ्यतेकामहि