अभि + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभितेकिषीष्ट
अभितेकिषीयास्ताम्
अभितेकिषीरन्
मध्यम
अभितेकिषीष्ठाः
अभितेकिषीयास्थाम्
अभितेकिषीध्वम्
उत्तम
अभितेकिषीय
अभितेकिषीवहि
अभितेकिषीमहि