अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभीङ्खिता
अभीङ्खितारौ
अभीङ्खितारः
मध्यम
अभीङ्खितासे
अभीङ्खितासाथे
अभीङ्खिताध्वे
उत्तम
अभीङ्खिताहे
अभीङ्खितास्वहे
अभीङ्खितास्महे