अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभीङ्खिषीष्ट
अभीङ्खिषीयास्ताम्
अभीङ्खिषीरन्
मध्यम
अभीङ्खिषीष्ठाः
अभीङ्खिषीयास्थाम्
अभीङ्खिषीध्वम्
उत्तम
अभीङ्खिषीय
अभीङ्खिषीवहि
अभीङ्खिषीमहि