अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभीङ्खेत् / अभीङ्खेद्
अभीङ्खेताम्
अभीङ्खेयुः
मध्यम
अभीङ्खेः
अभीङ्खेतम्
अभीङ्खेत
उत्तम
अभीङ्खेयम्
अभीङ्खेव
अभीङ्खेम