अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभीङ्खिष्यति
अभीङ्खिष्यतः
अभीङ्खिष्यन्ति
मध्यम
अभीङ्खिष्यसि
अभीङ्खिष्यथः
अभीङ्खिष्यथ
उत्तम
अभीङ्खिष्यामि
अभीङ्खिष्यावः
अभीङ्खिष्यामः