अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यैङ्खिष्यत् / अभ्यैङ्खिष्यद्
अभ्यैङ्खिष्यताम्
अभ्यैङ्खिष्यन्
मध्यम
अभ्यैङ्खिष्यः
अभ्यैङ्खिष्यतम्
अभ्यैङ्खिष्यत
उत्तम
अभ्यैङ्खिष्यम्
अभ्यैङ्खिष्याव
अभ्यैङ्खिष्याम