अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभीङ्खिता
अभीङ्खितारौ
अभीङ्खितारः
मध्यम
अभीङ्खितासि
अभीङ्खितास्थः
अभीङ्खितास्थ
उत्तम
अभीङ्खितास्मि
अभीङ्खितास्वः
अभीङ्खितास्मः