अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यैङ्खीत् / अभ्यैङ्खीद्
अभ्यैङ्खिष्टाम्
अभ्यैङ्खिषुः
मध्यम
अभ्यैङ्खीः
अभ्यैङ्खिष्टम्
अभ्यैङ्खिष्ट
उत्तम
अभ्यैङ्खिषम्
अभ्यैङ्खिष्व
अभ्यैङ्खिष्म