अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यैङ्खत् / अभ्यैङ्खद्
अभ्यैङ्खताम्
अभ्यैङ्खन्
मध्यम
अभ्यैङ्खः
अभ्यैङ्खतम्
अभ्यैङ्खत
उत्तम
अभ्यैङ्खम्
अभ्यैङ्खाव
अभ्यैङ्खाम