अभि + इङ्ख् धातुरूपाणि - इखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभीङ्ख्यात् / अभीङ्ख्याद्
अभीङ्ख्यास्ताम्
अभीङ्ख्यासुः
मध्यम
अभीङ्ख्याः
अभीङ्ख्यास्तम्
अभीङ्ख्यास्त
उत्तम
अभीङ्ख्यासम्
अभीङ्ख्यास्व
अभीङ्ख्यास्म