अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यार्दिष्यत
अभ्यार्दिष्येताम्
अभ्यार्दिष्यन्त
मध्यम
अभ्यार्दिष्यथाः
अभ्यार्दिष्येथाम्
अभ्यार्दिष्यध्वम्
उत्तम
अभ्यार्दिष्ये
अभ्यार्दिष्यावहि
अभ्यार्दिष्यामहि