अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यर्दिता
अभ्यर्दितारौ
अभ्यर्दितारः
मध्यम
अभ्यर्दितासे
अभ्यर्दितासाथे
अभ्यर्दिताध्वे
उत्तम
अभ्यर्दिताहे
अभ्यर्दितास्वहे
अभ्यर्दितास्महे