अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यर्दिषीष्ट
अभ्यर्दिषीयास्ताम्
अभ्यर्दिषीरन्
मध्यम
अभ्यर्दिषीष्ठाः
अभ्यर्दिषीयास्थाम्
अभ्यर्दिषीध्वम्
उत्तम
अभ्यर्दिषीय
अभ्यर्दिषीवहि
अभ्यर्दिषीमहि