अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यर्देत् / अभ्यर्देद्
अभ्यर्देताम्
अभ्यर्देयुः
मध्यम
अभ्यर्देः
अभ्यर्देतम्
अभ्यर्देत
उत्तम
अभ्यर्देयम्
अभ्यर्देव
अभ्यर्देम