अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यर्दिष्यति
अभ्यर्दिष्यतः
अभ्यर्दिष्यन्ति
मध्यम
अभ्यर्दिष्यसि
अभ्यर्दिष्यथः
अभ्यर्दिष्यथ
उत्तम
अभ्यर्दिष्यामि
अभ्यर्दिष्यावः
अभ्यर्दिष्यामः