अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यर्दिता
अभ्यर्दितारौ
अभ्यर्दितारः
मध्यम
अभ्यर्दितासि
अभ्यर्दितास्थः
अभ्यर्दितास्थ
उत्तम
अभ्यर्दितास्मि
अभ्यर्दितास्वः
अभ्यर्दितास्मः