अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यार्दीत् / अभ्यार्दीद्
अभ्यार्दिष्टाम्
अभ्यार्दिषुः
मध्यम
अभ्यार्दीः
अभ्यार्दिष्टम्
अभ्यार्दिष्ट
उत्तम
अभ्यार्दिषम्
अभ्यार्दिष्व
अभ्यार्दिष्म