अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यानर्द
अभ्यानर्दतुः
अभ्यानर्दुः
मध्यम
अभ्यानर्दिथ
अभ्यानर्दथुः
अभ्यानर्द
उत्तम
अभ्यानर्द
अभ्यानर्दिव
अभ्यानर्दिम