अभि + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अभ्यार्दत् / अभ्यार्दद्
अभ्यार्दताम्
अभ्यार्दन्
मध्यम
अभ्यार्दः
अभ्यार्दतम्
अभ्यार्दत
उत्तम
अभ्यार्दम्
अभ्यार्दाव
अभ्यार्दाम