अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपसेधिता / अपसेद्धा
अपसेधितारौ / अपसेद्धारौ
अपसेधितारः / अपसेद्धारः
मध्यम
अपसेधितासे / अपसेद्धासे
अपसेधितासाथे / अपसेद्धासाथे
अपसेधिताध्वे / अपसेद्धाध्वे
उत्तम
अपसेधिताहे / अपसेद्धाहे
अपसेधितास्वहे / अपसेद्धास्वहे
अपसेधितास्महे / अपसेद्धास्महे