अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपासेधि
अपासेधिषाताम् / अपासित्साताम्
अपासेधिषत / अपासित्सत
मध्यम
अपासेधिष्ठाः / अपासिद्धाः
अपासेधिषाथाम् / अपासित्साथाम्
अपासेधिढ्वम् / अपासिद्ध्वम्
उत्तम
अपासेधिषि / अपासित्सि
अपासेधिष्वहि / अपासित्स्वहि
अपासेधिष्महि / अपासित्स्महि