अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपसिषिधे
अपसिषिधाते
अपसिषिधिरे
मध्यम
अपसिषिधिषे / अपसिषित्से
अपसिषिधाथे
अपसिषिधिध्वे / अपसिषिद्ध्वे
उत्तम
अपसिषिधे
अपसिषिधिवहे / अपसिषिध्वहे
अपसिषिधिमहे / अपसिषिध्महे