अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपसेधिषीष्ट / अपसित्सीष्ट
अपसेधिषीयास्ताम् / अपसित्सीयास्ताम्
अपसेधिषीरन् / अपसित्सीरन्
मध्यम
अपसेधिषीष्ठाः / अपसित्सीष्ठाः
अपसेधिषीयास्थाम् / अपसित्सीयास्थाम्
अपसेधिषीध्वम् / अपसित्सीध्वम्
उत्तम
अपसेधिषीय / अपसित्सीय
अपसेधिषीवहि / अपसित्सीवहि
अपसेधिषीमहि / अपसित्सीमहि