अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसेधति
अपसेधतः
अपसेधन्ति
मध्यम
अपसेधसि
अपसेधथः
अपसेधथ
उत्तम
अपसेधामि
अपसेधावः
अपसेधामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसिषेध
अपसिषिधतुः
अपसिषिधुः
मध्यम
अपसिषेधिथ / अपसिषेद्ध
अपसिषिधथुः
अपसिषिध
उत्तम
अपसिषेध
अपसिषिधिव / अपसिषिध्व
अपसिषिधिम / अपसिषिध्म
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसेधिता / अपसेद्धा
अपसेधितारौ / अपसेद्धारौ
अपसेधितारः / अपसेद्धारः
मध्यम
अपसेधितासि / अपसेद्धासि
अपसेधितास्थः / अपसेद्धास्थः
अपसेधितास्थ / अपसेद्धास्थ
उत्तम
अपसेधितास्मि / अपसेद्धास्मि
अपसेधितास्वः / अपसेद्धास्वः
अपसेधितास्मः / अपसेद्धास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसेधिष्यति / अपसेत्स्यति
अपसेधिष्यतः / अपसेत्स्यतः
अपसेधिष्यन्ति / अपसेत्स्यन्ति
मध्यम
अपसेधिष्यसि / अपसेत्स्यसि
अपसेधिष्यथः / अपसेत्स्यथः
अपसेधिष्यथ / अपसेत्स्यथ
उत्तम
अपसेधिष्यामि / अपसेत्स्यामि
अपसेधिष्यावः / अपसेत्स्यावः
अपसेधिष्यामः / अपसेत्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपसेधतात् / अपसेधताद् / अपसेधतु
अपसेधताम्
अपसेधन्तु
मध्यम
अपसेधतात् / अपसेधताद् / अपसेध
अपसेधतम्
अपसेधत
उत्तम
अपसेधानि
अपसेधाव
अपसेधाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपासेधत् / अपासेधद्
अपासेधताम्
अपासेधन्
मध्यम
अपासेधः
अपासेधतम्
अपासेधत
उत्तम
अपासेधम्
अपासेधाव
अपासेधाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपसेधेत् / अपसेधेद्
अपसेधेताम्
अपसेधेयुः
मध्यम
अपसेधेः
अपसेधेतम्
अपसेधेत
उत्तम
अपसेधेयम्
अपसेधेव
अपसेधेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपसिध्यात् / अपसिध्याद्
अपसिध्यास्ताम्
अपसिध्यासुः
मध्यम
अपसिध्याः
अपसिध्यास्तम्
अपसिध्यास्त
उत्तम
अपसिध्यासम्
अपसिध्यास्व
अपसिध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपासेधीत् / अपासेधीद् / अपासैत्सीत् / अपासैत्सीद्
अपासेधिष्टाम् / अपासैद्धाम्
अपासेधिषुः / अपासैत्सुः
मध्यम
अपासेधीः / अपासैत्सीः
अपासेधिष्टम् / अपासैद्धम्
अपासेधिष्ट / अपासैद्ध
उत्तम
अपासेधिषम् / अपासैत्सम्
अपासेधिष्व / अपासैत्स्व
अपासेधिष्म / अपासैत्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपासेधिष्यत् / अपासेधिष्यद् / अपासेत्स्यत् / अपासेत्स्यद्
अपासेधिष्यताम् / अपासेत्स्यताम्
अपासेधिष्यन् / अपासेत्स्यन्
मध्यम
अपासेधिष्यः / अपासेत्स्यः
अपासेधिष्यतम् / अपासेत्स्यतम्
अपासेधिष्यत / अपासेत्स्यत
उत्तम
अपासेधिष्यम् / अपासेत्स्यम्
अपासेधिष्याव / अपासेत्स्याव
अपासेधिष्याम / अपासेत्स्याम