अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपसेधतात् / अपसेधताद् / अपसेधतु
अपसेधताम्
अपसेधन्तु
मध्यम
अपसेधतात् / अपसेधताद् / अपसेध
अपसेधतम्
अपसेधत
उत्तम
अपसेधानि
अपसेधाव
अपसेधाम