अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपसेधिष्यति / अपसेत्स्यति
अपसेधिष्यतः / अपसेत्स्यतः
अपसेधिष्यन्ति / अपसेत्स्यन्ति
मध्यम
अपसेधिष्यसि / अपसेत्स्यसि
अपसेधिष्यथः / अपसेत्स्यथः
अपसेधिष्यथ / अपसेत्स्यथ
उत्तम
अपसेधिष्यामि / अपसेत्स्यामि
अपसेधिष्यावः / अपसेत्स्यावः
अपसेधिष्यामः / अपसेत्स्यामः