अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपासेधिष्यत् / अपासेधिष्यद् / अपासेत्स्यत् / अपासेत्स्यद्
अपासेधिष्यताम् / अपासेत्स्यताम्
अपासेधिष्यन् / अपासेत्स्यन्
मध्यम
अपासेधिष्यः / अपासेत्स्यः
अपासेधिष्यतम् / अपासेत्स्यतम्
अपासेधिष्यत / अपासेत्स्यत
उत्तम
अपासेधिष्यम् / अपासेत्स्यम्
अपासेधिष्याव / अपासेत्स्याव
अपासेधिष्याम / अपासेत्स्याम