अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपसेधिता / अपसेद्धा
अपसेधितारौ / अपसेद्धारौ
अपसेधितारः / अपसेद्धारः
मध्यम
अपसेधितासि / अपसेद्धासि
अपसेधितास्थः / अपसेद्धास्थः
अपसेधितास्थ / अपसेद्धास्थ
उत्तम
अपसेधितास्मि / अपसेद्धास्मि
अपसेधितास्वः / अपसेद्धास्वः
अपसेधितास्मः / अपसेद्धास्मः