अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपासेधीत् / अपासेधीद् / अपासैत्सीत् / अपासैत्सीद्
अपासेधिष्टाम् / अपासैद्धाम्
अपासेधिषुः / अपासैत्सुः
मध्यम
अपासेधीः / अपासैत्सीः
अपासेधिष्टम् / अपासैद्धम्
अपासेधिष्ट / अपासैद्ध
उत्तम
अपासेधिषम् / अपासैत्सम्
अपासेधिष्व / अपासैत्स्व
अपासेधिष्म / अपासैत्स्म