अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपसिषेध
अपसिषिधतुः
अपसिषिधुः
मध्यम
अपसिषेधिथ / अपसिषेद्ध
अपसिषिधथुः
अपसिषिध
उत्तम
अपसिषेध
अपसिषिधिव / अपसिषिध्व
अपसिषिधिम / अपसिषिध्म