अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपासेधत् / अपासेधद्
अपासेधताम्
अपासेधन्
मध्यम
अपासेधः
अपासेधतम्
अपासेधत
उत्तम
अपासेधम्
अपासेधाव
अपासेधाम