अप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपसिध्यात् / अपसिध्याद्
अपसिध्यास्ताम्
अपसिध्यासुः
मध्यम
अपसिध्याः
अपसिध्यास्तम्
अपसिध्यास्त
उत्तम
अपसिध्यासम्
अपसिध्यास्व
अपसिध्यास्म