अप + श्लोक् धातुरूपाणि - श्लोकृँ सङ्घाते - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्लोकिषीष्ट
अपश्लोकिषीयास्ताम्
अपश्लोकिषीरन्
मध्यम
अपश्लोकिषीष्ठाः
अपश्लोकिषीयास्थाम्
अपश्लोकिषीध्वम्
उत्तम
अपश्लोकिषीय
अपश्लोकिषीवहि
अपश्लोकिषीमहि