अप + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्गति
अपश्रङ्गतः
अपश्रङ्गन्ति
मध्यम
अपश्रङ्गसि
अपश्रङ्गथः
अपश्रङ्गथ
उत्तम
अपश्रङ्गामि
अपश्रङ्गावः
अपश्रङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपशश्रङ्ग
अपशश्रङ्गतुः
अपशश्रङ्गुः
मध्यम
अपशश्रङ्गिथ
अपशश्रङ्गथुः
अपशश्रङ्ग
उत्तम
अपशश्रङ्ग
अपशश्रङ्गिव
अपशश्रङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्गिता
अपश्रङ्गितारौ
अपश्रङ्गितारः
मध्यम
अपश्रङ्गितासि
अपश्रङ्गितास्थः
अपश्रङ्गितास्थ
उत्तम
अपश्रङ्गितास्मि
अपश्रङ्गितास्वः
अपश्रङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्गिष्यति
अपश्रङ्गिष्यतः
अपश्रङ्गिष्यन्ति
मध्यम
अपश्रङ्गिष्यसि
अपश्रङ्गिष्यथः
अपश्रङ्गिष्यथ
उत्तम
अपश्रङ्गिष्यामि
अपश्रङ्गिष्यावः
अपश्रङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्गतात् / अपश्रङ्गताद् / अपश्रङ्गतु
अपश्रङ्गताम्
अपश्रङ्गन्तु
मध्यम
अपश्रङ्गतात् / अपश्रङ्गताद् / अपश्रङ्ग
अपश्रङ्गतम्
अपश्रङ्गत
उत्तम
अपश्रङ्गाणि
अपश्रङ्गाव
अपश्रङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्रङ्गत् / अपाश्रङ्गद्
अपाश्रङ्गताम्
अपाश्रङ्गन्
मध्यम
अपाश्रङ्गः
अपाश्रङ्गतम्
अपाश्रङ्गत
उत्तम
अपाश्रङ्गम्
अपाश्रङ्गाव
अपाश्रङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्गेत् / अपश्रङ्गेद्
अपश्रङ्गेताम्
अपश्रङ्गेयुः
मध्यम
अपश्रङ्गेः
अपश्रङ्गेतम्
अपश्रङ्गेत
उत्तम
अपश्रङ्गेयम्
अपश्रङ्गेव
अपश्रङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्ग्यात् / अपश्रङ्ग्याद्
अपश्रङ्ग्यास्ताम्
अपश्रङ्ग्यासुः
मध्यम
अपश्रङ्ग्याः
अपश्रङ्ग्यास्तम्
अपश्रङ्ग्यास्त
उत्तम
अपश्रङ्ग्यासम्
अपश्रङ्ग्यास्व
अपश्रङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्रङ्गीत् / अपाश्रङ्गीद्
अपाश्रङ्गिष्टाम्
अपाश्रङ्गिषुः
मध्यम
अपाश्रङ्गीः
अपाश्रङ्गिष्टम्
अपाश्रङ्गिष्ट
उत्तम
अपाश्रङ्गिषम्
अपाश्रङ्गिष्व
अपाश्रङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्रङ्गिष्यत् / अपाश्रङ्गिष्यद्
अपाश्रङ्गिष्यताम्
अपाश्रङ्गिष्यन्
मध्यम
अपाश्रङ्गिष्यः
अपाश्रङ्गिष्यतम्
अपाश्रङ्गिष्यत
उत्तम
अपाश्रङ्गिष्यम्
अपाश्रङ्गिष्याव
अपाश्रङ्गिष्याम