अप + श्रङ्ग् धातुरूपाणि - श्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्रङ्गिता
अपश्रङ्गितारौ
अपश्रङ्गितारः
मध्यम
अपश्रङ्गितासि
अपश्रङ्गितास्थः
अपश्रङ्गितास्थ
उत्तम
अपश्रङ्गितास्मि
अपश्रङ्गितास्वः
अपश्रङ्गितास्मः