अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्चोतिषीष्ट
अपश्चोतिषीयास्ताम्
अपश्चोतिषीरन्
मध्यम
अपश्चोतिषीष्ठाः
अपश्चोतिषीयास्थाम्
अपश्चोतिषीध्वम्
उत्तम
अपश्चोतिषीय
अपश्चोतिषीवहि
अपश्चोतिषीमहि