अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चोतति
अपश्चोततः
अपश्चोतन्ति
मध्यम
अपश्चोतसि
अपश्चोतथः
अपश्चोतथ
उत्तम
अपश्चोतामि
अपश्चोतावः
अपश्चोतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपचुश्चोत
अपचुश्चुततुः
अपचुश्चुतुः
मध्यम
अपचुश्चोतिथ
अपचुश्चुतथुः
अपचुश्चुत
उत्तम
अपचुश्चोत
अपचुश्चुतिव
अपचुश्चुतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चोतिता
अपश्चोतितारौ
अपश्चोतितारः
मध्यम
अपश्चोतितासि
अपश्चोतितास्थः
अपश्चोतितास्थ
उत्तम
अपश्चोतितास्मि
अपश्चोतितास्वः
अपश्चोतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चोतिष्यति
अपश्चोतिष्यतः
अपश्चोतिष्यन्ति
मध्यम
अपश्चोतिष्यसि
अपश्चोतिष्यथः
अपश्चोतिष्यथ
उत्तम
अपश्चोतिष्यामि
अपश्चोतिष्यावः
अपश्चोतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चोततात् / अपश्चोतताद् / अपश्चोततु
अपश्चोतताम्
अपश्चोतन्तु
मध्यम
अपश्चोततात् / अपश्चोतताद् / अपश्चोत
अपश्चोततम्
अपश्चोतत
उत्तम
अपश्चोतानि
अपश्चोताव
अपश्चोताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्चोतत् / अपाश्चोतद्
अपाश्चोतताम्
अपाश्चोतन्
मध्यम
अपाश्चोतः
अपाश्चोततम्
अपाश्चोतत
उत्तम
अपाश्चोतम्
अपाश्चोताव
अपाश्चोताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चोतेत् / अपश्चोतेद्
अपश्चोतेताम्
अपश्चोतेयुः
मध्यम
अपश्चोतेः
अपश्चोतेतम्
अपश्चोतेत
उत्तम
अपश्चोतेयम्
अपश्चोतेव
अपश्चोतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्चुत्यात् / अपश्चुत्याद्
अपश्चुत्यास्ताम्
अपश्चुत्यासुः
मध्यम
अपश्चुत्याः
अपश्चुत्यास्तम्
अपश्चुत्यास्त
उत्तम
अपश्चुत्यासम्
अपश्चुत्यास्व
अपश्चुत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्चुतत् / अपाश्चुतद् / अपाश्चोतीत् / अपाश्चोतीद्
अपाश्चुतताम् / अपाश्चोतिष्टाम्
अपाश्चुतन् / अपाश्चोतिषुः
मध्यम
अपाश्चुतः / अपाश्चोतीः
अपाश्चुततम् / अपाश्चोतिष्टम्
अपाश्चुतत / अपाश्चोतिष्ट
उत्तम
अपाश्चुतम् / अपाश्चोतिषम्
अपाश्चुताव / अपाश्चोतिष्व
अपाश्चुताम / अपाश्चोतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्चोतिष्यत् / अपाश्चोतिष्यद्
अपाश्चोतिष्यताम्
अपाश्चोतिष्यन्
मध्यम
अपाश्चोतिष्यः
अपाश्चोतिष्यतम्
अपाश्चोतिष्यत
उत्तम
अपाश्चोतिष्यम्
अपाश्चोतिष्याव
अपाश्चोतिष्याम