अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्चोतेत् / अपश्चोतेद्
अपश्चोतेताम्
अपश्चोतेयुः
मध्यम
अपश्चोतेः
अपश्चोतेतम्
अपश्चोतेत
उत्तम
अपश्चोतेयम्
अपश्चोतेव
अपश्चोतेम