अप + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अपश्चोततात् / अपश्चोतताद् / अपश्चोततु
अपश्चोतताम्
अपश्चोतन्तु
मध्यम
अपश्चोततात् / अपश्चोतताद् / अपश्चोत
अपश्चोततम्
अपश्चोतत
उत्तम
अपश्चोतानि
अपश्चोताव
अपश्चोताम